A 570-6(1) Vaiyākaraṇabhūṣaṇasāra

Template:NR

Manuscript culture infobox

Filmed in: A 570/6
Title: Vaiyākaraṇabhūṣaṇasāra
Dimensions: 25.5 x 11 cm x 174 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3560
Remarks: b Kauṇḍabhaṭṭa*2, A 570/3-8=s; folios?


Reel No. A 570-6(1)

Inventory No. 84552

Title Vaiyākaraṇabhūṣaṇa

Remarks

Author Kauṇḍa Bhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Text Features commentary on Bhaṭṭoji Dīkṣita's Vaiyākaraṇamatonmajjana, treatise on the philosophy of grammar, i.e. semantics

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 11.0 cm

Binding Hole

Folios 85

Lines per Folio 15

Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3560

Manuscript Features

There are occasional glosses and corrections, apparently made by the scribe himself. The last folio is missing. In the top of the left-hand margin the abbreviation vai° bhū° for Vaiyākaraṇabhūṣaṇa appears on each verso.

There are three sets of foliation: fols. 1–18 belonging to the section called dhātvarthanirṇaya, which is incomplete; fols. 1–48 beginning with the lakārārthanirṇaya (of which fols. 1–3 bear the abbreviation vai° bhū°la° accordingly); fols. 6–24.

Excerpts

Beginning

|| 60 || namo vighna(ch)ide ||

śrīlakṣmīramaṇaṃ naumi | gaurīramaṇarūpiṇaṃ |
sphoṭarūpaṃ yataḥ sarvaṃ jagad etad vivarttate | 1
aśeṣaphaladātāraṃ bhavābdhitaraṇe tariṃ |
śeṣāśeṣārthalābhārthaṃ prārthaye śeṣabhūṣaṇam | 2
vāgdevī yasya jihvāgre narīnartti sadā mudā |
bhaṭṭojidīkṣitam ahaṃ pitṛvyaṃ naumi siddhaye | 3
pāṇinyādimunīn praṇamya pitaraṃ raṃgojibhaṭṭābhidhaṃ
dvaitadhvāṃtanivāraṇādiphalikāṃ puṃbhāvavāgdevatāṃ |
ḍhuṃḍhiṃ gautamajaiminīyavacanavyākhyātṛbhir dūṣitān
siddhāṃtān upapattibhiḥ prakaṭaye teṣāṃ vaco dūṣaye || 4
natvā gaṇeśapādābjaṃ gurūn atha sarasvatīṃ |
śrīkauṃḍabhaṭṭaḥ kurve haṃ | vaiyākaraṇabhūṣaṇaṃ || 5

prāripsitapratibaṃdhakavyūhopaśamanāya viracitaṃ śrīpataṃjalismaraṇarūpaṃ maṃgalaṃ śiṣyaśikṣārthaṃ nibadhnan cikīrṣitaṃ pratijānīte

phaṇibhāṣitabhāṣyābdheḥ śabdakaustubha uddhṛtaḥ |
tatra nirṇīta evārthaḥ saṃkṣepeṇeha kathyate
(fol. 1v1–6)

End

uktaṃ hi kāvyaprakāśe | budhair vaiyākaraṇaiḥ pradhānībhūtasphoṭavyaṃgyavyaṃjakasya śabdasya dhvani[[r i]]ti vyavahāraḥ kṛta iti || 72 nanu kā sā jātis tatrāha

satyāsatyau tu yau bhāgau pratibhāvaṃ vyavasthitau
satyaṃ yat tatra sā jātir asatyā vyaktayo matāḥ<ref>Vākyapadīya 3.1.32.

</ref>

pratibhāvaṃ pratipadārthaṃ etac ca

saṃbaṃdhibhedāt sattaiva bhidyamānā gavādiṣu
jātir ity ucya[[te]] tasyāṃ sarve śabdā vyavasthitāḥ
tāṃ prātipadikārthaṃ ca dhātvarthaṃ ca pracakṣate
sā nityā sā mahān ātmā tām āhus tvatalādayaḥ<ref>Vākyapadīya 3.1.33–34.</ref>

iti vākyapadīye nityaṃ dravyam iti pra-

(fol. 24v15–17)

Microfilm Details

Reel No. A 570/6a

Date of Filming 21-05-1973

Exposures 92 (only exposures 4–92 belong to this MS)

Used Copy Berlin

Type of Film negative

Remarks Fols. 13r and 14v have been microfilmed twice (exps. 79 and 81); fols. 15v–16r are out of focus (exp. 82).

Catalogued by OH

Date 20-07-2007


<references/>