A 570-6(1) Vaiyākaraṇabhūṣaṇasāra
Manuscript culture infobox
Filmed in: A 570/6
Title: Vaiyākaraṇabhūṣaṇasāra
Dimensions: 25.5 x 11 cm x 174 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3560
Remarks: b Kauṇḍabhaṭṭa*2, A 570/3-8=s; folios?
Reel No. A 570-6(1)
Inventory No. 84552
Title Vaiyākaraṇabhūṣaṇa
Remarks
Author Kauṇḍa Bhaṭṭa
Subject Vyākaraṇa
Language Sanskrit
Text Features commentary on Bhaṭṭoji Dīkṣita's Vaiyākaraṇamatonmajjana, treatise on the philosophy of grammar, i.e. semantics
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.5 x 11.0 cm
Binding Hole
Folios 85
Lines per Folio 15
Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/3560
Manuscript Features
There are occasional glosses and corrections, apparently made by the scribe himself. The last folio is missing. In the top of the left-hand margin the abbreviation vai° bhū° for Vaiyākaraṇabhūṣaṇa appears on each verso.
There are three sets of foliation: fols. 1–18 belonging to the section called dhātvarthanirṇaya, which is incomplete; fols. 1–48 beginning with the lakārārthanirṇaya (of which fols. 1–3 bear the abbreviation vai° bhū°la° accordingly); fols. 6–24.
Excerpts
Beginning
|| 60 || namo vighna(ch)ide ||
- śrīlakṣmīramaṇaṃ naumi | gaurīramaṇarūpiṇaṃ |
- sphoṭarūpaṃ yataḥ sarvaṃ jagad etad vivarttate | 1
- aśeṣaphaladātāraṃ bhavābdhitaraṇe tariṃ |
- śeṣāśeṣārthalābhārthaṃ prārthaye śeṣabhūṣaṇam | 2
- vāgdevī yasya jihvāgre narīnartti sadā mudā |
- bhaṭṭojidīkṣitam ahaṃ pitṛvyaṃ naumi siddhaye | 3
- pāṇinyādimunīn praṇamya pitaraṃ raṃgojibhaṭṭābhidhaṃ
- dvaitadhvāṃtanivāraṇādiphalikāṃ puṃbhāvavāgdevatāṃ |
- ḍhuṃḍhiṃ gautamajaiminīyavacanavyākhyātṛbhir dūṣitān
- siddhāṃtān upapattibhiḥ prakaṭaye teṣāṃ vaco dūṣaye || 4
- natvā gaṇeśapādābjaṃ gurūn atha sarasvatīṃ |
- śrīkauṃḍabhaṭṭaḥ kurve haṃ | vaiyākaraṇabhūṣaṇaṃ || 5
prāripsitapratibaṃdhakavyūhopaśamanāya viracitaṃ śrīpataṃjalismaraṇarūpaṃ maṃgalaṃ śiṣyaśikṣārthaṃ nibadhnan cikīrṣitaṃ pratijānīte
- phaṇibhāṣitabhāṣyābdheḥ śabdakaustubha uddhṛtaḥ |
- tatra nirṇīta evārthaḥ saṃkṣepeṇeha kathyate
- (fol. 1v1–6)
End
uktaṃ hi kāvyaprakāśe | budhair vaiyākaraṇaiḥ pradhānībhūtasphoṭavyaṃgyavyaṃjakasya śabdasya dhvani[[r i]]ti vyavahāraḥ kṛta iti || 72 nanu kā sā jātis tatrāha
- satyāsatyau tu yau bhāgau pratibhāvaṃ vyavasthitau
- satyaṃ yat tatra sā jātir asatyā vyaktayo matāḥ<ref>Vākyapadīya 3.1.32.
</ref>
pratibhāvaṃ pratipadārthaṃ etac ca
- saṃbaṃdhibhedāt sattaiva bhidyamānā gavādiṣu
- jātir ity ucya[[te]] tasyāṃ sarve śabdā vyavasthitāḥ
- tāṃ prātipadikārthaṃ ca dhātvarthaṃ ca pracakṣate
- sā nityā sā mahān ātmā tām āhus tvatalādayaḥ<ref>Vākyapadīya 3.1.33–34.</ref>
iti vākyapadīye nityaṃ dravyam iti pra-
(fol. 24v15–17)
Microfilm Details
Reel No. A 570/6a
Date of Filming 21-05-1973
Exposures 92 (only exposures 4–92 belong to this MS)
Used Copy Berlin
Type of Film negative
Remarks Fols. 13r and 14v have been microfilmed twice (exps. 79 and 81); fols. 15v–16r are out of focus (exp. 82).
Catalogued by OH
Date 20-07-2007
<references/>